C 7-3 Gautamīyatantra
Manuscript culture infobox
Filmed in: C 7/3
Title: Gautamīyatantra
Dimensions: 0 x 0 cm x 114 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra; Veda
Date:
Acc No.: Kesar 93
Remarks:
Reel No. C 7-3
Inventory No. 22514
Title Gautamīyatantra
Remarks Adhyāya 1–32
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State almost complete
Size not recorded
Binding Hole(s) none
Folios 114 - 1 = 113
Lines per Folio 6
Foliation figures in the right margin on the verso
Place of Deposit Kaiser
Accession No. 93
Manuscript Features
Fol. 1 is missing.
Excerpts
Beginning
-te |
sarvveṣu mantravarggeṣu śreṣṭhaṃ [[vaiṣṇavam ucyate]]
vaiṣṇaveṣu ca sarvveṣu kṛṣṇamantrāḥ phalādhikāḥ |
viśeṣato daśārṇṇo yaṃ ⟪ja⟫japamātreṇa siddhidaḥ |
mantrasya jñānamātreṇa bhaven muktiṃ(!) caturvvidhā⟨ṃ⟩ ||
ajñāna tūlarāśīnāṃ jvalano yaṃ munīśvara ||
anena sadṛśo mantro jagatsv api na vidyate ||
anenārādhitaḥ kṛṣṇaḥ prasīdaty eva tatkṣaṇāt ||
asya saṃkṣepato vakṣye sarvvaṃ samyak śṛṇuṣva me ||
(fol. 2r1–3)
End
annaṃ dadyā[d] dvijātibhyo bahumānapurassaraṃ ||
kṣīraiḥ khaṇḍājya(!)bhojyaiś ca vastrālaṃkaraṇādibhiḥ |
etat te kathitaṃ tantraṃ sarvvata⟨ṃ⟩ntrottamottamaṃ⟨ḥ⟩ ||
asya vijñānamātreṇa kṛṣṇasyaivaṃ samaśnute ||
na prakāśya⟨ṃ⟩m imaṃ tantraṃ na deyaṃ yasya kasya cit |
mantrāḥ parāṅmukhā yāṃti āpadāś ca pade pade ||
ihaloke ca dāridryaṃ paratra paśutāṃ vrajet |
yad gehe vidyate grantham niścitaṃ tasya veśmani |
kamalāpi sthirā bhūtvā kṛṣṇena saha modate ||
ity evaṃ kathitaṃ granthaṃ mayā te munisattama |
asyālokamātreṇa kṛṣṇātmā sa prasīdati || ||
(fol. 114r1–4)
Colophon
iti śrīgautamīye mahātantre sarvvatantrottame dvātriṃśo dhyāya samāpta⟨ṃ⟩ḥ || || (fol. 114r4–5)
Sub-colophons
iti śrīgautamīyamahātantre daśākṣaraphalādhyāyaḥ prathamaḥ || 1 || (fol. 5v)
iti śrīgautamīye mahātantra(!) dvitīyo dhyāyaḥ || 2 || (fol. 11v)
iti śrīgautamīyamahātantre śrīkṛṣṇabṛhat-dhyānakathanaṃ nāma tṛtīyo dhyāyaḥ || 3 || (fol. 14r)
...
iti śrīgautamīye mahātantre sarvvata⟨ṃ⟩ntrā(!)ttame ekatriṃśo dhyāyaḥ || 31 || (fol. 107v)
Microfilm Details
Reel No. C 7/3
Date of Filming 18-11-1975
Exposures 121
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 28-01-2014